वांछित मन्त्र चुनें

आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा॑ गोषु॒युधो॒ न नि॑य॒वं चर॑न्तीः । ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी॑र॒पो व॑न्दस्व स॒वृध॒: सयो॑नीः ॥

अंग्रेज़ी लिप्यंतरण

āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṁ carantīḥ | ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ ||

पद पाठ

आ॒ऽवर्वृ॑ततीः । अध॑ । नु । द्वि॒ऽधाराः॑ । गो॒षु॒ऽयुधः॑ । न । नि॒ऽय॒वम् । चर॑न्तीः । ऋषे॑ । जनि॑त्रीः । भुव॑नस्य । पत्नीः॑ । अ॒पः । व॒न्द॒स्व॒ । स॒ऽवृधः॑ । सऽयो॑नीः ॥ १०.३०.१०

ऋग्वेद » मण्डल:10» सूक्त:30» मन्त्र:10 | अष्टक:7» अध्याय:7» वर्ग:25» मन्त्र:5 | मण्डल:10» अनुवाक:3» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋषे) हे विद्वान् पुरोहित ! (अध नु) और फिर (भुवनस्य जनित्रीः पत्नीः) राजसूययज्ञ के सम्पादन करनेवाली तथा रक्षण करनेवाली (सवृधः सयोनीः-अपः) राजा के साथ राष्ट्रवृद्धिकर्म में प्रवृत्त हुई समान देशवाली प्रजाओं को (वन्दस्व) प्रशंसित कर-सम्मानित कर, क्योंकि (न) अब (द्विधाराः-नु-आवर्वृततीः) दो वाणीवाली अर्थात् राजा के लिये कल्याणवाली निजहितार्थ प्रार्थना वाणीवाली तथा राजसूययज्ञ में भलीभाँति प्रवर्त्तमान (गोषुयुधः) राष्ट्रभूभागों में प्राप्त होनेवाली-बसनेवाली (नियवं चरन्तीः) नियतरूप से यथायोग्य अन्नों को सेवन करती हुई प्रजाओं को प्रशंसित कर-सम्मानित कर ॥१०॥
भावार्थभाषाः - राजसूययज्ञ में राजा के सत्कार के साथ-साथ पुरोहित जन उस देश के वासी तथा राष्ट्र को समृद्ध करनेवाली और नियमितरूप से संतोष के साथ अन्नादि भोग करनेवाली प्रजाओं का भी स्वागत करे ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ऋषे) हे पुरोहित विद्वन् ! (अध नु) पुनरेवम् (भुवनस्य जनित्रीः पत्नीः) राजसूययज्ञस्य “यज्ञो वै भुवनम्” [तै० ३।३।७।५] जनयित्रीः सम्पादयित्रीः पालयित्रीः (सवृधः सयोनीः-अपः) राज्ञा सह राष्ट्रवृद्धिकर्मणि प्रवृत्ताः समानगृहाः समानदेशवासिनीश्च प्रजाः (वन्दस्व) प्रशंस, यतः (न) सम्प्रति, ताः (द्विधाराः-नु-आवर्वृततीः) द्विवाचः राज्ञे कल्याणवाक् प्रार्थना निजहितार्था च प्रार्थना वाग्यासां ताः “धारा वाङ्नाम” [निघं० १।११] राजसूययज्ञे समन्ताद् भृशं प्रवर्त्तमानाः (गोषुयुधः) राष्ट्रभूभागेषु प्रापणशीलाः “युध्यते गतिकर्मा” [निघ० २।१४] (नियवं चरन्तीः) नियतं यथायोग्यमन्नं भोगं सेवमानाः शान्तश्च प्रशंसेति सम्बन्धः ॥१०॥